Original

भीष्म उवाच ।नास्त्यनन्तं महाराज सर्वं संख्यानगोचरम् ।पुनर्भावोऽपि संख्यातो नास्ति किंचिदिहाचलम् ॥ ६ ॥

Segmented

भीष्म उवाच न अस्ति अनन्तम् महा-राज सर्वम् संख्यान-गोचरम् पुनर्भावो ऽपि संख्यातो न अस्ति किंचिद् इह अचलम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
संख्यान संख्यान pos=n,comp=y
गोचरम् गोचर pos=a,g=n,c=1,n=s
पुनर्भावो पुनर्भाव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संख्यातो संख्या pos=va,g=m,c=1,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इह इह pos=i
अचलम् अचल pos=a,g=n,c=1,n=s