Original

न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः ।कदा वयं भविष्यामो राज्यं हित्वा परंतप ॥ ५ ॥

Segmented

न गच्छन्ति पुनर्भावम् मुनयः संशित-व्रताः कदा वयम् भविष्यामो राज्यम् हित्वा परंतप

Analysis

Word Lemma Parse
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पुनर्भावम् पुनर्भाव pos=n,g=m,c=2,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
कदा कदा pos=i
वयम् मद् pos=n,g=,c=1,n=p
भविष्यामो भू pos=v,p=1,n=p,l=lrt
राज्यम् राज्य pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
परंतप परंतप pos=a,g=m,c=8,n=s