Original

इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह ।मयोच्यमानं पुरुषर्षभ त्वमनन्यचित्तः सह सोदरीयैः ॥ ३४ ॥

Segmented

इति इदम् उक्तः स मुनिः तदानीम् प्रत्याह यत् तत् शृणु राज-सिंह मया उच्यमानम् पुरुष-ऋषभ त्वम् अनन्य-चित्तः सह सोदरीयैः

Analysis

Word Lemma Parse
इति इति pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तदानीम् तदानीम् pos=i
प्रत्याह प्रत्यह् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
उच्यमानम् वच् pos=va,g=n,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनन्य अनन्य pos=a,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
सह सह pos=i
सोदरीयैः सोदरीय pos=a,g=m,c=3,n=p