Original

कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः ।किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ॥ ३२ ॥

Segmented

कस्माद् भूतानि जीवन्ति प्रवर्तन्ते ऽथवा पुनः किम् वा फलम् परम् प्राप्य जीवः तिष्ठति शाश्वतः

Analysis

Word Lemma Parse
कस्माद् कस्मात् pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
ऽथवा अथवा pos=i
पुनः पुनर् pos=i
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
फलम् फल pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
जीवः जीव pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s