Original

नूनं तु तस्य तपसः सावशेषं ममास्ति वै ।यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम् ॥ ३० ॥

Segmented

नूनम् तु तस्य तपसः स अवशेषम् मे अस्ति वै यद् अहम् प्रष्टुम् इच्छामि भवन्तम् कर्मणः फलम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
तु तु pos=i
तस्य तद् pos=n,g=n,c=6,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
अवशेषम् अवशेष pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
वै वै pos=i
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रष्टुम् प्रच्छ् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भवन्तम् भवत् pos=a,g=m,c=2,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s