Original

कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम् ।दुःखमेतच्छरीराणां धारणं कुरुसत्तम ॥ ३ ॥

Segmented

कदा वयम् करिष्यामः संन्यासम् दुःख-संज्ञकम् दुःखम् एतत् शरीराणाम् धारणम् कुरुसत्तम

Analysis

Word Lemma Parse
कदा कदा pos=i
वयम् मद् pos=n,g=,c=1,n=p
करिष्यामः कृ pos=v,p=1,n=p,l=lrt
संन्यासम् संन्यास pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
संज्ञकम् संज्ञक pos=a,g=m,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
शरीराणाम् शरीर pos=n,g=n,c=6,n=p
धारणम् धारण pos=n,g=n,c=1,n=s
कुरुसत्तम कुरुसत्तम pos=n,g=m,c=8,n=s