Original

वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः ।मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ॥ २९ ॥

Segmented

वैकुण्ठः पुरुषो विष्णुः शुक्लो ऽनन्तः सनातनः मुञ्जकेशो हरिश्मश्रुः सर्व-भूत-पितामहः

Analysis

Word Lemma Parse
वैकुण्ठः वैकुण्ठ pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
शुक्लो शुक्ल pos=a,g=m,c=1,n=s
ऽनन्तः अनन्त pos=a,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
मुञ्जकेशो मुञ्जकेश pos=n,g=m,c=1,n=s
हरिश्मश्रुः हरिश्मश्रु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s