Original

ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः ।धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ॥ २७ ॥

Segmented

ऐश्वर्यम् तपसा प्राप्तम् भ्रष्टम् तत् च स्व-कर्मभिः धृतिम् आस्थाय भगवन् न शोचामि ततस् तु अहम्

Analysis

Word Lemma Parse
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
भ्रष्टम् भ्रंश् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
pos=i
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
धृतिम् धृति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
भगवन् भगवत् pos=a,g=m,c=8,n=s
pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
ततस् ततस् pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s