Original

गन्धानादाय भूतानां रसांश्च विविधानपि ।अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ॥ २५ ॥

Segmented

गन्धान् आदाय भूतानाम् रसान् च विविधान् अपि अवर्धम् त्रीन् समाक्रम्य लोकान् वै स्वेन तेजसा

Analysis

Word Lemma Parse
गन्धान् गन्ध pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
भूतानाम् भूत pos=n,g=n,c=6,n=p
रसान् रस pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
अपि अपि pos=i
अवर्धम् वृध् pos=v,p=1,n=s,l=lan
त्रीन् त्रि pos=n,g=m,c=2,n=p
समाक्रम्य समाक्रम् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
वै वै pos=i
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s