Original

वृत्र उवाच ।प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम् ।मया यज्जयलुब्धेन पुरा तप्तं महत्तपः ॥ २४ ॥

Segmented

वृत्र उवाच प्रत्यक्षम् एतद् भवतः तथा अन्येषाम् मनीषिणाम् मया यत् जय-लुब्धेन पुरा तप्तम् महत् तपः

Analysis

Word Lemma Parse
वृत्र वृत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
तथा तथा pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
मया मद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
जय जय pos=n,comp=y
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
पुरा पुरा pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s