Original

भीष्म उवाच ।कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम् ।तं भाषमाणं भगवानुशना प्रत्यभाषत ।भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे ॥ २३ ॥

Segmented

भीष्म उवाच काल-संख्यान-संख्यातम् सृष्टि-स्थिति-परायणम् तम् भाषमाणम् भगवान् उशना प्रत्यभाषत भीमान् दुष्ट-प्रलापान् त्वम् तात कस्मात् प्रभाषसे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काल काल pos=n,comp=y
संख्यान संख्यान pos=n,comp=y
संख्यातम् संख्या pos=va,g=m,c=2,n=s,f=part
सृष्टि सृष्टि pos=n,comp=y
स्थिति स्थिति pos=n,comp=y
परायणम् परायण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
भाषमाणम् भाष् pos=va,g=m,c=2,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
उशना उशनस् pos=n,g=,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
भीमान् भीम pos=a,g=m,c=2,n=p
दुष्ट दुष्ट pos=a,comp=y
प्रलापान् प्रलाप pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कस्मात् कस्मात् pos=i
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat