Original

कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते ।गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥ २२ ॥

Segmented

कृतान्त-विधि-संयुक्तम् सर्व-लोकः प्रपद्यते गतम् गच्छन्ति च अध्वानम् सर्व-भूतानि सर्वदा

Analysis

Word Lemma Parse
कृतान्त कृतान्त pos=n,comp=y
विधि विधि pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat
गतम् गम् pos=va,g=m,c=2,n=s,f=part
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
pos=i
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
सर्वदा सर्वदा pos=i