Original

तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च ।सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च ॥ २१ ॥

Segmented

तिर्यग् गच्छन्ति नरकम् मानुष्यम् दैवम् एव च सुख-दुःखे प्रिय-द्विः चरित्वा पूर्वम् एव च

Analysis

Word Lemma Parse
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
नरकम् नरक pos=n,g=n,c=2,n=s
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
प्रिय प्रिय pos=a,comp=y
द्विः द्विष् pos=va,g=n,c=2,n=d,f=krtya
चरित्वा चर् pos=vi
पूर्वम् पूर्वम् pos=i
एव एव pos=i
pos=i