Original

एवं संसरमाणानि जीवान्यहमदृष्टवान् ।यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ॥ २० ॥

Segmented

एवम् संसरमाणानि जीवानि अहम् अदृष्टवान् यथा कर्म तथा लाभ इति शास्त्र-निदर्शनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संसरमाणानि संसृ pos=va,g=n,c=2,n=p,f=part
जीवानि जीव pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
अदृष्टवान् अदृष्टवत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
तथा तथा pos=i
लाभ लाभ pos=n,g=m,c=1,n=s
इति इति pos=i
शास्त्र शास्त्र pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s