Original

लोकसंभावितैर्दुःखं यत्प्राप्तं कुरुसत्तम ।प्राप्य जातिं मनुष्येषु देवैरपि पितामह ॥ २ ॥

Segmented

लोक-संभावितैः दुःखम् यत् प्राप्तम् कुरुसत्तम प्राप्य जातिम् मनुष्येषु देवैः अपि पितामह

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
संभावितैः सम्भावय् pos=va,g=m,c=3,n=p,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
कुरुसत्तम कुरुसत्तम pos=n,g=m,c=8,n=s
प्राप्य प्राप् pos=vi
जातिम् जाति pos=n,g=f,c=2,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
पितामह पितामह pos=n,g=m,c=8,n=s