Original

तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः ॥ १९ ॥

Segmented

तिर्यग्योनि-सहस्राणि गत्वा नरकम् एव च निर्गच्छन्ति अवशाः जीवाः काल-बन्धन-बन्धनाः

Analysis

Word Lemma Parse
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
गत्वा गम् pos=vi
नरकम् नरक pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
निर्गच्छन्ति निर्गम् pos=v,p=3,n=p,l=lat
अवशाः अवश pos=a,g=m,c=1,n=p
जीवाः जीव pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
बन्धन बन्धन pos=n,comp=y
बन्धनाः बन्धन pos=n,g=m,c=1,n=p