Original

क्षपयित्वा तु तं कालं गणितं कालचोदिताः ।सावशेषेण कालेन संभवन्ति पुनः पुनः ॥ १८ ॥

Segmented

क्षपयित्वा तु तम् कालम् गणितम् काल-चोदिताः स अवशेषेन कालेन सम्भवन्ति पुनः पुनः

Analysis

Word Lemma Parse
क्षपयित्वा क्षपय् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
गणितम् गणय् pos=va,g=m,c=2,n=s,f=part
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
pos=i
अवशेषेन अवशेष pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i