Original

कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः ।परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ॥ १७ ॥

Segmented

काल-संचोदिताः जीवा मज्जन्ति नरके ऽवशाः परिदृष्टानि सर्वाणि दिव्यानि आहुः मनीषिणः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
संचोदिताः संचोदय् pos=va,g=m,c=1,n=p,f=part
जीवा जीव pos=n,g=m,c=1,n=p
मज्जन्ति मज्ज् pos=v,p=3,n=p,l=lat
नरके नरक pos=n,g=m,c=7,n=s
ऽवशाः अवश pos=a,g=m,c=1,n=p
परिदृष्टानि परिदृश् pos=va,g=n,c=2,n=p,f=part
सर्वाणि सर्व pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p