Original

वृत्र उवाच ।सत्येन तपसा चैव विदित्वा संक्षयं ह्यहम् ।न शोचामि न हृष्यामि भूतानामागतिं गतिम् ॥ १६ ॥

Segmented

वृत्र उवाच सत्येन तपसा च एव विदित्वा संक्षयम् हि अहम् न शोचामि न हृष्यामि भूतानाम् आगतिम् गतिम्

Analysis

Word Lemma Parse
वृत्र वृत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्येन सत्य pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
विदित्वा विद् pos=vi
संक्षयम् संक्षय pos=n,g=m,c=2,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
pos=i
हृष्यामि हृष् pos=v,p=1,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
आगतिम् आगति pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s