Original

भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् ।कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ॥ १५ ॥

Segmented

भ्रष्ट-ऐश्वर्यम् पुरा वृत्रम् उशना वाक्यम् अब्रवीत् कच्चित् पराजितस्य अद्य न व्यथा ते ऽस्ति दानव

Analysis

Word Lemma Parse
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
ऐश्वर्यम् ऐश्वर्य pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
उशना उशनस् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कच्चित् कच्चित् pos=i
पराजितस्य पराजि pos=va,g=m,c=6,n=s,f=part
अद्य अद्य pos=i
pos=i
व्यथा व्यथा pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
दानव दानव pos=n,g=m,c=8,n=s