Original

निर्जितेनासहायेन हृतराज्येन भारत ।अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ॥ १४ ॥

Segmented

निर्जितेन असहायेन हृत-राज्येन भारत अ शोचता शत्रु-मध्ये बुद्धिम् आस्थाय केवलाम्

Analysis

Word Lemma Parse
निर्जितेन निर्जि pos=va,g=m,c=3,n=s,f=part
असहायेन असहाय pos=a,g=m,c=3,n=s
हृत हृ pos=va,comp=y,f=part
राज्येन राज्य pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
pos=i
शोचता शुच् pos=va,g=m,c=3,n=s,f=part
शत्रु शत्रु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
केवलाम् केवल pos=a,g=f,c=2,n=s