Original

अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप ।यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ॥ १३ ॥

Segmented

अस्मिन्न् अर्थे पुरा गीतम् शृणुष्व एकमनाः नृप यथा दैत्येन वृत्रेण भ्रष्ट-ऐश्वर्येन चेष्टितम्

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
गीतम् गा pos=va,g=n,c=2,n=s,f=part
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
यथा यथा pos=i
दैत्येन दैत्य pos=n,g=m,c=3,n=s
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
ऐश्वर्येन ऐश्वर्य pos=n,g=m,c=3,n=s
चेष्टितम् चेष्ट् pos=va,g=n,c=1,n=s,f=part