Original

अयत्नसाध्यं मुनयो वदन्ति ये चापि मुक्तास्त उपासितव्याः ।त्वया च लोकेन च सामरेण तस्मान्न शाम्यन्ति महर्षिसंघाः ॥ १२ ॥

Segmented

अयत्न-साधय् मुनयो वदन्ति ये च अपि मुक्तवन्तः ते उपासितव्याः त्वया च लोकेन च स अमरेन तस्मात् न शाम्यन्ति महा-ऋषि-संघाः

Analysis

Word Lemma Parse
अयत्न अयत्न pos=n,comp=y
साधय् साधय् pos=va,g=n,c=2,n=s,f=krtya
मुनयो मुनि pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
उपासितव्याः उपास् pos=va,g=m,c=1,n=p,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
लोकेन लोक pos=n,g=m,c=3,n=s
pos=i
pos=i
अमरेन अमर pos=n,g=m,c=3,n=s
तस्मात् तस्मात् pos=i
pos=i
शाम्यन्ति शम् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p