Original

ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः ।व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् ॥ ११ ॥

Segmented

ज्ञानेन हि यदा जन्तुः अज्ञान-प्रभवम् तमः व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम्

Analysis

Word Lemma Parse
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
हि हि pos=i
यदा यदा pos=i
जन्तुः जन्तु pos=n,g=m,c=1,n=s
अज्ञान अज्ञान pos=n,comp=y
प्रभवम् प्रभव pos=n,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
व्यपोहति व्यपोह् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
प्रकाशेत प्रकाश् pos=v,p=3,n=s,l=vidhilin
सनातनम् सनातन pos=a,g=n,c=1,n=s