Original

तथा कर्मफलैर्देही रञ्जितस्तमसावृतः ।विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते ॥ १० ॥

Segmented

तथा कर्म-फलैः देही रञ्जितः तमसा आवृतः विवर्णो वर्णम् आश्रित्य देहेषु परिवर्तते

Analysis

Word Lemma Parse
तथा तथा pos=i
कर्म कर्मन् pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
देही देहिन् pos=n,g=m,c=1,n=s
रञ्जितः रञ्जय् pos=va,g=m,c=1,n=s,f=part
तमसा तमस् pos=n,g=n,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
विवर्णो विवर्ण pos=a,g=m,c=1,n=s
वर्णम् वर्ण pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
देहेषु देह pos=n,g=m,c=7,n=p
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat