Original

युधिष्ठिर उवाच ।धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत ।न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ॥ १ ॥

Segmented

युधिष्ठिर उवाच धन्या धन्या इति जनाः सर्वे ऽस्मान् प्रवदन्ति उत न दुःखिततरः कश्चित् पुमान् अस्माभिः अस्ति ह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धन्या धन्य pos=a,g=m,c=1,n=p
धन्या धन्य pos=a,g=m,c=1,n=p
इति इति pos=i
जनाः जन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽस्मान् मद् pos=n,g=m,c=2,n=p
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
उत उत pos=i
pos=i
दुःखिततरः दुःखिततर pos=a,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i