Original

समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः ।कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे ॥ ९ ॥

Segmented

समेतम् पार्थिवम् क्षत्रम् वाराणस्याम् नदी-सुतः कन्या-अर्थम् आह्वयद् वीरो रथेन एकेन संयुगे

Analysis

Word Lemma Parse
समेतम् समे pos=va,g=m,c=2,n=s,f=part
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
क्षत्रम् क्षत्र pos=n,g=m,c=2,n=s
वाराणस्याम् वाराणसी pos=n,g=f,c=7,n=s
नदी नदी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
कन्या कन्या pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आह्वयद् आह्वा pos=v,p=3,n=s,l=lan
वीरो वीर pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s