Original

यः स बाणधनुष्पाणिर्योधयामास भार्गवम् ।बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ॥ ८ ॥

Segmented

यः स बाण-धनुष्पाणिः योधयामास भार्गवम् बहूनि अहानि कौरव्यः कुरुक्षेत्रे महा-मृधे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
बहूनि बहु pos=a,g=n,c=2,n=p
अहानि अह pos=n,g=n,c=2,n=p
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s