Original

प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः ।घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ॥ ७ ॥

Segmented

प्राच्-मुखम् सीदमानम् च रथाद् अपच्युतम् शरैः घूर्णमानम् यथा शैलम् तदा मे कश्मलो ऽभवत्

Analysis

Word Lemma Parse
प्राच् प्राञ्च् pos=a,comp=y
मुखम् मुख pos=n,g=m,c=2,n=s
सीदमानम् सद् pos=va,g=m,c=2,n=s,f=part
pos=i
रथाद् रथ pos=n,g=m,c=5,n=s
अपच्युतम् अपच्यु pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
घूर्णमानम् घूर्ण् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
शैलम् शैल pos=n,g=m,c=2,n=s
तदा तदा pos=i
मे मद् pos=n,g=,c=6,n=s
कश्मलो कश्मल pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan