Original

यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु ।अत एव हि सिद्धिस्ते नेशस्त्वमात्मना नृप ॥ ३२ ॥

Segmented

यथा सृष्टो ऽसि कौन्तेय धात्रा कर्मसु तत् कुरु अत एव हि सिद्धिः ते न ईशः त्वम् आत्मना नृप

Analysis

Word Lemma Parse
यथा यथा pos=i
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
अत अतस् pos=i
एव एव pos=i
हि हि pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
ईशः ईश pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s