Original

सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् ।भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत ॥ ३० ॥

Segmented

सुखम् दुःख-अन्तम् आलस्यम् दाक्ष्यम् दुःखम् सुख-उदयम् भूतिः श्रीः ह्रीः धृतिः सिद्धिः न अदक्षे निवसन्ति उत

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
दुःख दुःख pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
आलस्यम् आलस्य pos=n,g=n,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
उदयम् उदय pos=n,g=n,c=1,n=s
भूतिः भूति pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
pos=i
अदक्षे अदक्ष pos=a,g=m,c=7,n=s
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
उत उत pos=i