Original

न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम् ।राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम् ॥ ३ ॥

Segmented

न विमुञ्चति माम् शोको ज्ञाति-घातिनम् आतुरम् राज्य-कामुकम् अति उग्रम् स्व-वंश-उच्छेद-कारकम्

Analysis

Word Lemma Parse
pos=i
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
शोको शोक pos=n,g=m,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
आतुरम् आतुर pos=a,g=m,c=2,n=s
राज्य राज्य pos=n,comp=y
कामुकम् कामुक pos=a,g=m,c=2,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
स्व स्व pos=a,comp=y
वंश वंश pos=n,comp=y
उच्छेद उच्छेद pos=n,comp=y
कारकम् कारक pos=a,g=m,c=2,n=s