Original

संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् ।बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च ॥ २८ ॥

Segmented

संयोगा विप्रयोगाः च जातानाम् प्राणिनाम् ध्रुवम् बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च

Analysis

Word Lemma Parse
संयोगा संयोग pos=n,g=m,c=1,n=p
विप्रयोगाः विप्रयोग pos=n,g=m,c=1,n=p
pos=i
जातानाम् जन् pos=va,g=m,c=6,n=p,f=part
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
ध्रुवम् ध्रुवम् pos=i
बुद्बुदा बुद्बुद pos=n,g=m,c=1,n=p
इव इव pos=i
तोयेषु तोय pos=n,g=n,c=7,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i