Original

वैशंपायन उवाच ।तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् ।मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः ॥ २६ ॥

Segmented

वैशंपायन उवाच तम् एवंवादिनम् पार्थम् बन्धु-शोकेन विह्वलम् मा एवम् इति अब्रवीत् व्यासो निगृह्य मुनि-सत्तमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
बन्धु बन्धु pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
विह्वलम् विह्वल pos=a,g=m,c=2,n=s
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
व्यासो व्यास pos=n,g=m,c=1,n=s
निगृह्य निग्रह् pos=vi
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s