Original

न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथंचन ।शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन ॥ २४ ॥

Segmented

न भोक्ष्ये न च पानीयम् उपयोक्ष्ये कथंचन शोषयिष्ये प्रियान् प्राणान् इहस्थो ऽहम् तपोधन

Analysis

Word Lemma Parse
pos=i
भोक्ष्ये भुज् pos=v,p=1,n=s,l=lrt
pos=i
pos=i
पानीयम् पानीय pos=n,g=n,c=2,n=s
उपयोक्ष्ये उपयुज् pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i
शोषयिष्ये शोषय् pos=v,p=1,n=s,l=lrt
प्रियान् प्रिय pos=a,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
इहस्थो इहस्थ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s