Original

प्रायोपविष्टं जानीध्वमद्य मां गुरुघातिनम् ।जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् ॥ २३ ॥

Segmented

प्राय-उपविष्टम् जानीध्वम् अद्य माम् गुरु-घातिनम् जातिषु अन्यासु अपि यथा न भवेयम् कुल-अन्त-कृत्

Analysis

Word Lemma Parse
प्राय प्राय pos=n,comp=y
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
जानीध्वम् ज्ञा pos=v,p=2,n=p,l=lot
अद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s
गुरु गुरु pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
जातिषु जाति pos=n,g=f,c=7,n=p
अन्यासु अन्य pos=n,g=f,c=7,n=p
अपि अपि pos=i
यथा यथा pos=i
pos=i
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
कुल कुल pos=n,comp=y
अन्त अन्त pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s