Original

द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम् ।शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव ॥ २१ ॥

Segmented

द्रौपदीम् च अपि अदुःख-अर्हाम् पञ्च-पुत्र-विनाकृताम् शोचामि पृथिवीम् हीनाम् पञ्चभिः पर्वतैः इव

Analysis

Word Lemma Parse
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अदुःख अदुःख pos=a,comp=y
अर्हाम् अर्ह pos=a,g=f,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
विनाकृताम् विनाकृत pos=a,g=f,c=2,n=s
शोचामि शुच् pos=v,p=1,n=s,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
हीनाम् हा pos=va,g=f,c=2,n=s,f=part
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
इव इव pos=i