Original

तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् ।कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा ॥ २० ॥

Segmented

तदा प्रभृति बीभत्सुम् न शक्नोमि निरीक्षितुम् कृष्णम् च पुण्डरीकाक्षम् किल्बिषी भ्रूण-हा यथा

Analysis

Word Lemma Parse
तदा तदा pos=i
प्रभृति प्रभृति pos=i
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
निरीक्षितुम् निरीक्ष् pos=vi
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
यथा यथा pos=i