Original

वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे ।तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे ॥ २ ॥

Segmented

वसुषेणे च धर्म-ज्ञे धृष्टकेतौ च पार्थिवे तथा अन्येषु नरेन्द्रेषु नानादेश्येषु संयुगे

Analysis

Word Lemma Parse
वसुषेणे वसुषेण pos=n,g=m,c=7,n=s
pos=i
धर्म धर्म pos=n,comp=y
ज्ञे ज्ञ pos=a,g=m,c=7,n=s
धृष्टकेतौ धृष्टकेतु pos=n,g=m,c=7,n=s
pos=i
पार्थिवे पार्थिव pos=n,g=m,c=7,n=s
तथा तथा pos=i
अन्येषु अन्य pos=n,g=m,c=7,n=p
नरेन्द्रेषु नरेन्द्र pos=n,g=m,c=7,n=p
नानादेश्येषु नानादेश्य pos=a,g=m,c=7,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s