Original

अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु ।प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् ॥ १९ ॥

Segmented

अभिमन्युम् च यद् बालम् जातम् सिंहम् इव अद्रि प्रावेशयम् अहम् लुब्धो वाहिनीम् द्रोण-पालिताम्

Analysis

Word Lemma Parse
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
pos=i
यद् यत् pos=i
बालम् बाल pos=n,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
सिंहम् सिंह pos=n,g=m,c=2,n=s
इव इव pos=i
अद्रि अद्रि pos=n,g=m,c=7,n=p
प्रावेशयम् प्रवेशय् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
द्रोण द्रोण pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part