Original

अघातयं च यत्कर्णं समरेष्वपलायिनम् ।ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः ॥ १८ ॥

Segmented

अघातयम् च यत् कर्णम् समरेषु अपलायिनम् ज्येष्ठम् भ्रातरम् अति उग्रम् को मत्तः पाप-कृत्तमः

Analysis

Word Lemma Parse
अघातयम् घातय् pos=v,p=1,n=s,l=lan
pos=i
यत् यत् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
समरेषु समर pos=n,g=m,c=7,n=p
अपलायिनम् अपलायिन् pos=a,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
पाप पाप pos=n,comp=y
कृत्तमः कृत्तम pos=a,g=m,c=1,n=s