Original

सत्यकञ्चुकमास्थाय मयोक्तो गुरुराहवे ।अश्वत्थामा हत इति कुञ्जरे विनिपातिते ।कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम् ॥ १७ ॥

Segmented

सत्य-कञ्चुकम् आस्थाय मया उक्तवान् गुरुः आहवे अश्वत्थामा हत इति कुञ्जरे विनिपातिते कान् नु लोकान् गमिष्यामि कृत्वा तत् कर्म दारुणम्

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
कञ्चुकम् कञ्चुक pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मया मद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
हत हन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
कुञ्जरे कुञ्जर pos=n,g=m,c=7,n=s
विनिपातिते विनिपातय् pos=va,g=m,c=7,n=s,f=part
कान् pos=n,g=m,c=2,n=p
नु नु pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
कृत्वा कृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s