Original

कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया ।सुभृशं राज्यलुब्धेन पापेन गुरुघातिना ॥ १६ ॥

Segmented

कुञ्जरम् च अन्तरम् कृत्वा मिथ्या उपचरितम् मया सु भृशम् राज्य-लुब्धेन पापेन गुरु-घातिना

Analysis

Word Lemma Parse
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
pos=i
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
मिथ्या मिथ्या pos=i
उपचरितम् उपचर् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सु सु pos=i
भृशम् भृशम् pos=i
राज्य राज्य pos=n,comp=y
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
पापेन पाप pos=a,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s