Original

तन्मे दहति गात्राणि यन्मां गुरुरभाषत ।सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः ।सत्यं मा मर्शयन्विप्रो मयि तत्परिपृष्टवान् ॥ १५ ॥

Segmented

तत् मे दहति गात्राणि यत् माम् गुरुः अभाषत सत्य-वाक्यः हि राजन् त्वम् यदि जीवति मे सुतः सत्यम् मा मर्शयन् विप्रो मयि तत् परिपृष्टवान्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दहति दह् pos=v,p=3,n=s,l=lat
गात्राणि गात्र pos=n,g=n,c=2,n=p
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
सत्य सत्य pos=a,comp=y
वाक्यः वाक्य pos=n,g=m,c=1,n=s
हि हि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
मा मद् pos=n,g=,c=2,n=s
मर्शयन् मर्शय् pos=va,g=m,c=1,n=s,f=part
विप्रो विप्र pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
परिपृष्टवान् परिप्रच्छ् pos=va,g=m,c=1,n=s,f=part