Original

आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः ।अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ॥ १४ ॥

Segmented

आचार्यः च महा-इष्वासः सर्व-पार्थिव-पूजितः अभिगम्य रणे मिथ्या पापेन उक्तवान् सुतम् प्रति

Analysis

Word Lemma Parse
आचार्यः आचार्य pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पार्थिव पार्थिव pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
अभिगम्य अभिगम् pos=vi
रणे रण pos=n,g=m,c=7,n=s
मिथ्या मिथ्या pos=i
पापेन पाप pos=a,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सुतम् सुत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i