Original

स मया राज्यलुब्धेन पापेन गुरुघातिना ।अल्पकालस्य राज्यस्य कृते मूढेन घातितः ॥ १३ ॥

Segmented

स मया राज्य-लुब्धेन पापेन गुरु-घातिना अल्प-कालस्य राज्यस्य कृते मूढेन घातितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
राज्य राज्य pos=n,comp=y
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
पापेन पाप pos=a,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s
अल्प अल्प pos=a,comp=y
कालस्य काल pos=n,g=n,c=6,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
कृते कृते pos=i
मूढेन मुह् pos=va,g=m,c=3,n=s,f=part
घातितः घातय् pos=va,g=m,c=1,n=s,f=part