Original

यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् ।तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम ।येन संवर्धिता बाला येन स्म परिरक्षिताः ॥ १२ ॥

Segmented

यदा एनम् पतितम् भूमौ अपश्यम् रुधिर-उक्षितम् तदा एव आविशत् अति उग्रः ज्वरो मे मुनि-सत्तम येन संवर्धिता बाला येन स्म परिरक्षिताः

Analysis

Word Lemma Parse
यदा यदा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
रुधिर रुधिर pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
एव एव pos=i
आविशत् आविश् pos=v,p=3,n=s,l=lan
अति अति pos=i
उग्रः उग्र pos=a,g=m,c=1,n=s
ज्वरो ज्वर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मुनि मुनि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
संवर्धिता संवर्धय् pos=va,g=m,c=1,n=p,f=part
बाला बाल pos=n,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
स्म स्म pos=i
परिरक्षिताः परिरक्ष् pos=va,g=m,c=1,n=p,f=part