Original

स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् ।न बाणैः पातयामास सोऽर्जुनेन निपातितः ॥ ११ ॥

Segmented

स्वयम् मृत्युम् रक्षमाणः पाञ्चाल्यम् यः शिखण्डिनम् न बाणैः पातयामास सो ऽर्जुनेन निपातितः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
रक्षमाणः रक्ष् pos=va,g=m,c=1,n=s,f=part
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part