Original

येन चोग्रायुधो राजा चक्रवर्ती दुरासदः ।दग्धः शस्त्रप्रतापेन स मया युधि घातितः ॥ १० ॥

Segmented

येन च उग्रायुधः राजा चक्रवर्ती दुरासदः दग्धः शस्त्र-प्रतापेन स मया युधि घातितः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
pos=i
उग्रायुधः उग्रायुध pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चक्रवर्ती चक्रवर्तिन् pos=n,g=m,c=1,n=s
दुरासदः दुरासद pos=a,g=m,c=1,n=s
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
प्रतापेन प्रताप pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
घातितः घातय् pos=va,g=m,c=1,n=s,f=part