Original

युधिष्ठिर उवाच ।अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च ।धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ॥ १ ॥

Segmented

युधिष्ठिर उवाच अभिमन्यौ हते बाले द्रौपद्याः तनयेषु च धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिमन्यौ अभिमन्यु pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
बाले बाल pos=n,g=m,c=7,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
तनयेषु तनय pos=n,g=m,c=7,n=p
pos=i
धृष्टद्युम्ने धृष्टद्युम्न pos=n,g=m,c=7,n=s
विराटे विराट pos=n,g=m,c=7,n=s
pos=i
द्रुपदे द्रुपद pos=n,g=m,c=7,n=s
pos=i
महीपतौ महीपति pos=n,g=m,c=7,n=s